Home     !     Rashtriya Sanskrit Sansthan    !    Muktasvadhyayapeetham
  • अनुक्रमः
  • अभिराजराजेन्द्रमिश्रप्रणीतम्
  • सुखीमृगः
  • वत्सलो मृगः
  • निर्भयो मृगः
  • दैवरक्षितो मृगः
  • सङ्कटापन्नो मृगः
  • युयुत्सुर्मृगः
  • हतभाग्यो मृगः
  • पराधीनो मृगः
  • छलितो मृगः
  • अनुकम्पितो मृगः
  • धृतिशीलो मृगः
  • संन्यस्तो मृगः
  • उत्तमर्णो मृगः
  • प्रणयी मृगः
  • विरही मृगः
  • मृगेन्द्रान्योक्तयः
  • वत्सलो मृगेन्द्रः
  • अकुतोभयो मृगः
  • विकत्थनो मृगेन्द्रः
  • पश्चात्तापविधुरो मृगेन्द्रः
  • कालग्रस्तो मृगेन्द्रः
  • व्यादिग्रस्तो मृगेन्द्रः
  • सुभटो मृगेन्द्रः
  • वञ्चको मृगेन्द्रः
  • कृतघ्नो मृगेन्द्रः
  • धिक्कृतो मृगेन्द्रः
  • कदर्थितो मृगेन्द्रः
  • अभिशप्तो मृगेन्द्रः
  • क्षमाशीलो मृगेन्द्रः
  • सुखी मृगेन्द्रः
  • स्वाभिमानी मृगेन्द्रः
  • एकाकी मृगेन्द्रः
  • बालो मृगेन्द्रः
  • प्रभुर्मृगेन्द्रः
  • उपकृतो मृगेन्द्रः